आसन् पुरा भारतभूमिभागे श्यामेन वर्णेन विशालहस्तिनः सुखेन सौख्येन स्नेहेन नित्यं यूथेन ते सर्वे वने चरन्तः । तेष्वेका चासीत् करिणी श्वेतवर्णा स्वेच्छाभ्रमणेन दलात् सा वियुक्ता स्वभावे सुशीला विवेके विचित्रा उदारदृष्ट्या सा दयागुणयुक्ता । कदाहुतोऽहं नरोवरेण सम्मानितोऽपि अत्युत्सुकेन प्राप्तैषा हस्तिनी अतिशोभना च विचित्रभंग्या सा दयार्द्रचित्ता। विनयेन पृष्टवानहं किमेतत् भवान् शोभनहृदयैषा इति व्याहृतं तेन । अभिनन्दितोऽहं नतमस्तकया करिण्या प्रत्यभिवादितापि मया तदनुगुणेन । महती सा आसीत् रुचिरा सुशीला स्वभावे मधुरा भावग्राहिणी च । उपविश्य तदुपरि महानहं जातः गर्वेण मानेन परिवर्धितश्च देशे वा प्रदेशे भारते भ्रमन्तौ उत्फुल्लितौ गाम्भीर्यभावं बहन्तौ । भावाभिभावं नौ परिलक्ष्य वनिताः लज्जां विहाय निपतन्ति विह्वलाः । यतः सा आसीत् सर्वथा हि भिन्ना स्वसंगीते तु सदैव निमग्ना । पश्यसि यदि मानचित्रं विश्वस्य भारतस्य नद्यः नानुभूयन्ते किम् लब्ध्वा च्युतरसं प्रभूतं मधुरं पूतगंगातीरे कदा वयं विछिन्नाः । असनवसनशयनमुझित्वा दिवारात्रमहं क्व गतेति प्रमत्तः पुनः केन उक्तं मदीया बान्धवी स्वसहोदरेषु कुत्र वा विलीना । रोषेण दुःखेन यदाहं चिन्तितः पुनरेको गजः भारते संषप्राप्तः सालङ्कृतः यष्टिदण्डसमानः एषः पुनः गजदन्तविनिर्मितः । श्रुयते यत् सप्तहस्तिनां गृहे वासः सौभाग्यं भजते गृहस्य गृहिणश्च । न कामयेऽहं तादृशं सौभाग्यम् दन्तकृते किं गजसंहरणम्। अरण्ये हस्तिनः सन्तु तृप्तोऽहम् काष्ठमूर्त्यैव॥
© Siniruddha Dash. Translation, 2015