बहुकालपूर्वं हि विशालकायाः श्यामवर्णा वनगजाः भारतस्य कान्तारेषु स्वच्छन्दतया विचरणं चक्रुः । तेषां वृन्दे दिष्ट्यैव एक आसीत् श्वेतगजः । तस्य नेत्रे उदारे आसतुः, शान्तः स्वभावः, विवेकशीलः, कुलीनः स्वस्य सर्वबान्धवेषु भिन्न आसीत् तस्य परिचयः । इयं कथा तस्य युगस्यास्ति यदा - मां सभाजयितुं भारतदेशस्य राज्ञा मह्यं ददौ उपायनरूपेण एको गजः । अहमपृच्छम् कस्मात् मह्यं गजः? स प्रत्युत्तरत्, ‘यतो हि गजजातिः उदारा वर्तते । ’ इति गजो नम्रो भूत्वा अभिन्दितवान् माम् अहमपि प्रणतः, यतो हि श्वेतवर्णो हस्तिः, वस्तुतः सा हस्तिन्यासीत्, आसन् मम शब्दाः शान्तिमयाः सद्भावयुक्ताश्च । गजारूढोऽहं भारते भ्रमणकाले प्रभावको जातः अगच्छाव कति कति स्थलेषु न जाने, प्रतिक्षणं नौ सुखदुःखयोरद्वैतमासीत् तदनन्तरं गीतमग्नावावाम् कस्या अपि छदेः नीचैरावां गच्छन्तौ आस्ताम्, तदैव छदेः अकूर्दन्त स्त्रियः भित्वा लज्जानां भित्तिसङ्घातम्, सत्यमेव श्वेतवर्णो हस्तिः अधिकविभ्रमवान् आसीत् । भवद्भिर्दृष्टमेव विश्वस्य मानचित्रम् भवद्भिः ज्ञातमेव स्यात् यद् भारते प्रवहति पतितपावनी गङ्गेति । आम्रफलानि आस्वादयन्तौ अहञ्च श्वेतवर्णगजश्च गङ्गातीरे व्यस्मरतान् सर्वमपि । भ्रमन्नासम् क्षुत्पिपासानिद्रास्वास्थ्यचिन्ता विस्मृत्य । तदा केनापि मह्यं निवेदितं यत् तव श्वेतगजः पुनरपि गतवान् स्ववृन्दमिति अहं तेन विना जातो निर्वेदयुक्त उदासीनः । पुनः एकस्मिन् काले भारतस्य राजा उपायनीकृतवान् मे श्वेतगजं किन्तु शृङ्गाराचारयष्टिरूपेण या निर्मिताऽऽसीत् तस्य हस्तिदन्तेनैव । श्रूयते यत् शुभचिह्नमस्ति गृहे सप्तगजानां निवास इति । निधानिकायां स्थिता रक्षन्ति ते नो दुर्भाग्यात् किन्तु श्वेतवर्णो गजो विचरेत् स्ववृन्देन तदेवास्ति वरम् स हस्तिदन्तवस्तु भूत्वा मम कृते सौभाग्यं न आनयेत् तथापि प्रसन्नता मे .... ।।
© अनु. डॉ. हर्षदेवमाधवः. Translation, 2015